B 166-21 Kakṣapuṭa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 166/21
Title: Kakṣapuṭa
Dimensions: 33 x 8 cm x 100 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/247
Remarks:
Reel No. B 166-21 Inventory No. 27936
Title Kakṣapuṭa
Remarks
Author Siddhanāgārjuna
Subject Āyurveda
Language Sanskrit
Text Features This text explains about methods to have fit and fine figure of body using medicines with worshipping methods
Manuscript Details
Script Devnagari, Newari
Material paper
State complete
Size 33.0 x 8.0 cm
Folios 100
Lines per Folio 6
Foliation figures in the both margin of the verso
Place of Deposit NAK
Accession No. 1/247
Manuscript Features
Folio 1-57 is written in Newari and 58-100 is written in devnagari scripts. Used two types of new and old Neplese paper. It is Complete and perfect writing
missing fol.: 53,54,55
twice filmed fol. 66,
Excerpts
Beginning
❖ śrīgaṇeśāya ||
yaḥ śātaṃ (!) paramānvayaḥ paraśivaḥ kaṅkālakālāntako ||
dhyānātītam anādinitya nicayaḥ saṃkalpa sākācaka (!) ||
ābhāsāṃtarabhāsakaḥ samarasas sarv-vātmanā bodhakaḥ
so ʼyaṃ sarv-vamayo dadātu jagatāṃ vidyādisidhyaṣṭakaṃ || (fol. 1v1–2)
<ref name="ftn1">Started with devnagari script, pages 58 to 100 </ref>. . . . . . kṣipedgātre bhavet kuṣṭaṃ sitākṣīraṃ pivet sukhī ||
vānarīphalaromāṇi viṣabhallātacitrakaṃ ||
guñjāyutākṣīped gātre syāllūtā vedanānvitā ||
uśīraṃ candanaṃcaiva priyaṃguṃ raktacandanaṃ ||
tagaraṃ peṣayet toyair lapāllūtā vināśayed || (fol. 58r1–2)
«Ending:»
tithipakṣayugaiḥ kāmaiḥ sakarpūrair guror dine ||
naratailena tarttiromauni piṣṭvā cāṃkulatailakaiḥ ||
hastau liṣṭrā (!) bhavellakṣmīḥ padāyor vīryadhāṇaṃ (!) ||
śatayojanagāmī ca bhavatyeva na saṃṃśayaḥ ||
rudrendu manu nāgāś ca navanītena saṃyutaṃ ||
ravipatriṇa lepena netrayo raṃjanena ca ||
puruṣo jāyate rāmā yathā raṃbhā guṇānvitā ||
kalārudra guṇair vedai dhūpoyaṃ madhumiśritaḥ ||
apasmāraṃ nihaṃbhyāśu (!) nākāra mamahotkaṭam ||
mūrddhasthaiḥ khecaratvaṃ syāt yojanānāṃ śatāvapi ||
ete sarv-vamahāyogās canḍāmantreṇa siddhidā || ❁ || (fol. 100v1–5)
Colophon
iti śrīsiddhanāgārjunaviracite kakṣapuṭe viṃśatitamaḥ paṭalaḥ || ❁ || ❁ || ❁ || ❁ || madahnobhya pāṃcarātre kakṣapuṭe viṃśatitamaḥ paṭalaḥ || ❁ || ❁ || (fol. 100v5–6)
Microfilm Details
Reel No. B 166/21
Date of Filming 27-12-71
Exposures 99
Used Copy Kathmandu
Type of Film positive
Catalogued by MS\SG
Date 11-07-2003
Bibliography
<references/>