B 166-21 Kakṣapuṭa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 166/21
Title: Kakṣapuṭa
Dimensions: 33 x 8 cm x 100 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/247
Remarks:


Reel No. B 166-21 Inventory No. 27936

Title Kakṣapuṭa

Remarks

Author Siddhanāgārjuna

Subject Āyurveda

Language Sanskrit

Text Features This text explains about methods to have fit and fine figure of body using medicines with worshipping methods

Manuscript Details

Script Devnagari, Newari

Material paper

State complete

Size 33.0 x 8.0 cm

Folios 100

Lines per Folio 6

Foliation figures in the both margin of the verso

Place of Deposit NAK

Accession No. 1/247

Manuscript Features

Folio 1-57 is written in Newari and 58-100 is written in devnagari scripts. Used two types of new and old Neplese paper. It is Complete and perfect writing

missing fol.: 53,54,55

twice filmed fol. 66,

Excerpts

Beginning

❖ śrīgaṇeśāya ||

yaḥ śātaṃ (!) paramānvayaḥ paraśivaḥ kaṅkālakālāntako ||

dhyānātītam anādinitya nicayaḥ saṃkalpa sākācaka (!) ||

ābhāsāṃtarabhāsakaḥ samarasas sarv-vātmanā bodhakaḥ

so ʼyaṃ sarv-vamayo dadātu jagatāṃ vidyādisidhyaṣṭakaṃ || (fol. 1v1–2)

<ref name="ftn1">Started with devnagari script, pages 58 to 100 </ref>. . . . . . kṣipedgātre bhavet kuṣṭaṃ sitākṣīraṃ pivet sukhī ||

vānarīphalaromāṇi viṣabhallātacitrakaṃ ||

guñjāyutākṣīped gātre syāllūtā vedanānvitā ||

uśīraṃ candanaṃcaiva priyaṃguṃ raktacandanaṃ ||

tagaraṃ peṣayet toyair lapāllūtā vināśayed || (fol. 58r1–2)

«Ending:»

tithipakṣayugaiḥ kāmaiḥ sakarpūrair guror dine ||

naratailena tarttiromauni piṣṭvā cāṃkulatailakaiḥ ||

hastau liṣṭrā (!) bhavellakṣmīḥ padāyor vīryadhāṇaṃ (!) ||

śatayojanagāmī ca bhavatyeva na saṃṃśayaḥ ||

rudrendu manu nāgāś ca navanītena saṃyutaṃ ||

ravipatriṇa lepena netrayo raṃjanena ca ||

puruṣo jāyate rāmā yathā raṃbhā guṇānvitā ||

kalārudra guṇair vedai dhūpoyaṃ madhumiśritaḥ ||

apasmāraṃ nihaṃbhyāśu (!) nākāra mamahotkaṭam ||

mūrddhasthaiḥ khecaratvaṃ syāt yojanānāṃ śatāvapi ||

ete sarv-vamahāyogās canḍāmantreṇa siddhidā || ❁ || (fol. 100v1–5)

Colophon

iti śrīsiddhanāgārjunaviracite kakṣapuṭe viṃśatitamaḥ paṭalaḥ || ❁ || ❁ || ❁ || ❁ || madahnobhya pāṃcarātre kakṣapuṭe viṃśatitamaḥ paṭalaḥ || ❁ || ❁ || (fol. 100v5–6)

Microfilm Details

Reel No. B 166/21

Date of Filming 27-12-71

Exposures 99

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\SG

Date 11-07-2003

Bibliography


<references/>